Hanuman Ashtottara Shatanamavali in English

Hanuman Ashtottara Shatanamavali in English

 

ōṁ āñjanēyāya namaḥ |

ōṁ mahāvīrāya namaḥ |

ōṁ hanumatē namaḥ |

ōṁ mārutātmajāya namaḥ |

ōṁ tattvajñānapradāya namaḥ |

ōṁ sītādēvīmudrāpradāyakāya namaḥ |

ōṁ aśōkavanikācchētrē namaḥ |

ōṁ sarvamāyāvibhañjanāya namaḥ |

ōṁ sarvabandhavimōktrē namaḥ | 9


ōṁ rakṣōvidhvaṁsakārakāya namaḥ |

ōṁ paravidyāparīhārāya namaḥ |

ōṁ paraśauryavināśanāya namaḥ |

ōṁ paramantranirākartrē namaḥ |

ōṁ parayantraprabhēdakāya namaḥ |

ōṁ sarvagrahavināśinē namaḥ |

ōṁ bhīmasēnasahāyakr̥tē namaḥ |

ōṁ sarvaduḥkhaharāya namaḥ |

ōṁ sarvalōkacāriṇē namaḥ | 18


ōṁ manōjavāya namaḥ |

ōṁ pārijātadrumūlasthāya namaḥ |

ōṁ sarvamantrasvarūpavatē namaḥ |

ōṁ sarvatantrasvarūpiṇē namaḥ |

ōṁ sarvayantrātmakāya namaḥ |

ōṁ kapīśvarāya namaḥ |

ōṁ mahākāyāya namaḥ |

ōṁ sarvarōgaharāya namaḥ |

ōṁ prabhavē namaḥ | 27


ōṁ balasiddhikarāya namaḥ |

ōṁ sarvavidyāsampatpradāyakāya namaḥ |

ōṁ kapisēnānāyakāya namaḥ |

ōṁ bhaviṣyaccaturānanāya namaḥ |

ōṁ kumārabrahmacāriṇē namaḥ |

ōṁ ratnakuṇḍaladīptimatē namaḥ |

ōṁ sañcaladvālasannaddhalambamānaśikhōjjvalāya namaḥ |

ōṁ gandharvavidyātattvajñāya namaḥ |

ōṁ mahābalaparākramāya namaḥ | 36


ōṁ kārāgr̥havimōktrē namaḥ |

ōṁ śr̥ṅkhalābandhamōcakāya namaḥ |

ōṁ sāgarōttārakāya namaḥ |

ōṁ prājñāya namaḥ |

ōṁ rāmadūtāya namaḥ |

ōṁ pratāpavatē namaḥ |

ōṁ vānarāya namaḥ |

ōṁ kēsarīsutāya namaḥ |

ōṁ sītāśōkanivārakāya namaḥ | 45


ōṁ añjanāgarbhasambhūtāya namaḥ |

ōṁ bālārkasadr̥śānanāya namaḥ |

ōṁ vibhīṣaṇapriyakarāya namaḥ |

ōṁ daśagrīvakulāntakāya namaḥ |

ōṁ lakṣmaṇaprāṇadātrē namaḥ |

ōṁ vajrakāyāya namaḥ |

ōṁ mahādyutayē namaḥ |

ōṁ cirañjīvinē namaḥ |

ōṁ rāmabhaktāya namaḥ | 54


ōṁ daityakāryavighātakāya namaḥ |

ōṁ akṣahantrē namaḥ |

ōṁ kāñcanābhāya namaḥ |

ōṁ pañcavaktrāya namaḥ |

ōṁ mahātapasē namaḥ |

ōṁ laṅkiṇībhañjanāya namaḥ |

ōṁ śrīmatē namaḥ |

ōṁ siṁhikāprāṇabhañjanāya namaḥ |

ōṁ gandhamādanaśailasthāya namaḥ | 63


ōṁ laṅkāpuravidāhakāya namaḥ |

ōṁ sugrīvasacivāya namaḥ |

ōṁ dhīrāya namaḥ |

ōṁ śūrāya namaḥ |

ōṁ daityakulāntakāya namaḥ |

ōṁ surārcitāya namaḥ |

ōṁ mahātējasē namaḥ |

ōṁ rāmacūḍāmaṇipradāya namaḥ |

ōṁ kāmarūpiṇē namaḥ | 72


ōṁ piṅgalākṣāya namaḥ |

ōṁ vārdhimainākapūjitāya namaḥ |

ōṁ kabalīkr̥tamārtāṇḍamaṇḍalāya namaḥ |

ōṁ vijitēndriyāya namaḥ |

ōṁ rāmasugrīvasandhātrē namaḥ |

ōṁ mahirāvaṇamardanāya namaḥ |

ōṁ sphaṭikābhāya namaḥ |

ōṁ vāgadhīśāya namaḥ |

ōṁ navavyākr̥tipaṇḍitāya namaḥ | 81


ōṁ caturbāhavē namaḥ |

ōṁ dīnabandhavē namaḥ |

ōṁ mahātmanē namaḥ |

ōṁ bhaktavatsalāya namaḥ |

ōṁ sañjīvananagāhartrē namaḥ |

ōṁ śucayē namaḥ |

ōṁ vāgminē namaḥ |

ōṁ dr̥ḍhavratāya namaḥ |

ōṁ kālanēmipramathanāya namaḥ | 90


ōṁ harimarkaṭamarkaṭāya namaḥ |

ōṁ dāntāya namaḥ |

ōṁ śāntāya namaḥ |

ōṁ prasannātmanē namaḥ |

ōṁ śatakaṇṭhamadāpahr̥tē namaḥ |

ōṁ yōginē namaḥ |

ōṁ rāmakathālōlāya namaḥ |

ōṁ sītānvēṣaṇapaṇḍitāya namaḥ |

ōṁ vajradaṁṣṭrāya namaḥ | 99


ōṁ vajranakhāya namaḥ |

ōṁ rudravīryasamudbhavāya namaḥ |

ōṁ indrajitprahitāmōghabrahmāstravinivārakāya namaḥ |

ōṁ pārthadhvajāgrasaṁvāsinē namaḥ |

ōṁ śarapañjarabhēdakāya namaḥ |

ōṁ daśabāhavē namaḥ |

ōṁ lōkapūjyāya namaḥ |

ōṁ jāmbavatprītivardhanāya namaḥ |

ōṁ sītāsamētaśrīrāmapādasēvādhurandharāya namaḥ | 108


iti śrīmadāñjanēyāṣṭōttaraśatanāmāvalī |

Featured Post

Kamada Ekadashi 2024 Date

Kamada Ekadashi 2024 Date Chaitra Shukla Paksha Ekadashi, also known as Kamada Ekadashi (कामदा एकादशी), is observed one day after Chaitra Na...